Original

तौ तु दृष्ट्वा महाराज भीष्मबाणप्रपीडितौ ।जगामाथ परां चिन्तां भीष्मस्य वधकाङ्क्षया ॥ १४ ॥

Segmented

तौ तु दृष्ट्वा महा-राज भीष्म-बाण-प्रपीडितौ जगाम अथ पराम् चिन्ताम् भीष्मस्य वध-काङ्क्षया

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=2,n=d
तु तु pos=i
दृष्ट्वा दृश् pos=vi
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
भीष्म भीष्म pos=n,comp=y
बाण बाण pos=n,comp=y
प्रपीडितौ प्रपीडय् pos=va,g=m,c=2,n=d,f=part
जगाम गम् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
पराम् पर pos=n,g=f,c=2,n=s
चिन्ताम् चिन्ता pos=n,g=f,c=2,n=s
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
वध वध pos=n,comp=y
काङ्क्षया काङ्क्षा pos=n,g=f,c=3,n=s