Original

यमावपि सुसंक्रुद्धः समासाद्य रणे तदा ।शरैः संछादयामास भीष्मः परपुरंजयः ॥ १३ ॥

Segmented

यमौ अपि सु संक्रुद्धः समासाद्य रणे तदा शरैः संछादयामास भीष्मः परपुरंजयः

Analysis

Word Lemma Parse
यमौ यम pos=n,g=m,c=2,n=d
अपि अपि pos=i
सु सु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
समासाद्य समासादय् pos=vi
रणे रण pos=n,g=m,c=7,n=s
तदा तदा pos=i
शरैः शर pos=n,g=m,c=3,n=p
संछादयामास संछादय् pos=v,p=3,n=s,l=lit
भीष्मः भीष्म pos=n,g=m,c=1,n=s
परपुरंजयः परपुरंजय pos=a,g=m,c=1,n=s