Original

हताश्वं तु रथं त्यक्त्वा धर्मपुत्रो युधिष्ठिरः ।आरुरोह रथं तूर्णं नकुलस्य महात्मनः ॥ १२ ॥

Segmented

हत-अश्वम् तु रथम् त्यक्त्वा धर्मपुत्रो युधिष्ठिरः आरुरोह रथम् तूर्णम् नकुलस्य महात्मनः

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
अश्वम् अश्व pos=n,g=m,c=2,n=s
तु तु pos=i
रथम् रथ pos=n,g=m,c=2,n=s
त्यक्त्वा त्यज् pos=vi
धर्मपुत्रो धर्मपुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
रथम् रथ pos=n,g=m,c=2,n=s
तूर्णम् तूर्णम् pos=i
नकुलस्य नकुल pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s