Original

तं तु छित्त्वा रणे भीष्मो नाराचं कालसंमितम् ।निजघ्ने कौरवेन्द्रस्य हयान्काञ्चनभूषणान् ॥ ११ ॥

Segmented

तम् तु छित्त्वा रणे भीष्मो नाराचम् काल-संमितम् निजघ्ने कौरव-इन्द्रस्य हयान् काञ्चन-भूषणान्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
छित्त्वा छिद् pos=vi
रणे रण pos=n,g=m,c=7,n=s
भीष्मो भीष्म pos=n,g=m,c=1,n=s
नाराचम् नाराच pos=n,g=m,c=2,n=s
काल काल pos=n,comp=y
संमितम् संमा pos=va,g=m,c=2,n=s,f=part
निजघ्ने निहन् pos=v,p=3,n=s,l=lit
कौरव कौरव pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
हयान् हय pos=n,g=m,c=2,n=p
काञ्चन काञ्चन pos=n,comp=y
भूषणान् भूषण pos=n,g=m,c=2,n=p