Original

असंप्राप्तं ततस्तं तु क्षुरप्रेण महारथः ।चिच्छेद समरे राजन्भीष्मस्तस्य धनुश्च्युतम् ॥ १० ॥

Segmented

अ सम्प्राप्तम् ततस् तम् तु क्षुरप्रेण महा-रथः

Analysis

Word Lemma Parse
pos=i
सम्प्राप्तम् सम्प्राप् pos=va,g=m,c=2,n=s,f=part
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
क्षुरप्रेण क्षुरप्र pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s