Original

संजय उवाच ।विरथं तं समासाद्य चित्रसेनं मनस्विनम् ।रथमारोपयामास विकर्णस्तनयस्तव ॥ १ ॥

Segmented

संजय उवाच विरथम् तम् समासाद्य चित्रसेनम् मनस्विनम् रथम् आरोपयामास विकर्णः तनयः ते

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विरथम् विरथ pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
चित्रसेनम् चित्रसेन pos=n,g=m,c=2,n=s
मनस्विनम् मनस्विन् pos=a,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आरोपयामास आरोपय् pos=v,p=3,n=s,l=lit
विकर्णः विकर्ण pos=n,g=m,c=1,n=s
तनयः तनय pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s