Original

अभिद्रुतं चास्त्रभृतां वरिष्ठं धनंजयं वीक्ष्य शिखण्डिमुख्याः ।अभ्युद्ययुस्ते शितशस्त्रहस्ता रिरक्षिषन्तो रथमर्जुनस्य ॥ ९ ॥

Segmented

अभिद्रुतम् च अस्त्र-भृताम् वरिष्ठम् धनंजयम् वीक्ष्य शिखण्डिन्-मुख्याः अभ्युद्ययुः ते शित-शस्त्र-हस्तासः रिरक्षिषन्तो रथम् अर्जुनस्य

Analysis

Word Lemma Parse
अभिद्रुतम् अभिद्रु pos=va,g=m,c=2,n=s,f=part
pos=i
अस्त्र अस्त्र pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरिष्ठम् वरिष्ठ pos=a,g=m,c=2,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
वीक्ष्य वीक्ष् pos=vi
शिखण्डिन् शिखण्डिन् pos=n,comp=y
मुख्याः मुख्य pos=a,g=m,c=1,n=p
अभ्युद्ययुः अभ्युद्या pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
शित शा pos=va,comp=y,f=part
शस्त्र शस्त्र pos=n,comp=y
हस्तासः हस्त pos=n,g=m,c=1,n=p
रिरक्षिषन्तो रिरक्ष् pos=va,g=m,c=1,n=p,f=part
रथम् रथ pos=n,g=m,c=2,n=s
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s