Original

त्रिगर्तराजो निहतान्समीक्ष्य महारथांस्तानथ बन्धुवर्गान् ।रणे पुरस्कृत्य नराधिपांस्ताञ्जगाम पार्थं त्वरितो वधाय ॥ ८ ॥

Segmented

त्रिगर्त-राजः निहतान् समीक्ष्य महा-रथान् तान् अथ बन्धु-वर्गान् रणे पुरस्कृत्य नराधिपान् तान् जगाम पार्थम् त्वरितो वधाय

Analysis

Word Lemma Parse
त्रिगर्त त्रिगर्त pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
निहतान् निहन् pos=va,g=m,c=2,n=p,f=part
समीक्ष्य समीक्ष् pos=vi
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
अथ अथ pos=i
बन्धु बन्धु pos=n,comp=y
वर्गान् वर्ग pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s
पुरस्कृत्य पुरस्कृ pos=vi
नराधिपान् नराधिप pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
जगाम गम् pos=v,p=3,n=s,l=lit
पार्थम् पार्थ pos=n,g=m,c=2,n=s
त्वरितो त्वर् pos=va,g=m,c=1,n=s,f=part
वधाय वध pos=n,g=m,c=4,n=s