Original

षष्टिं रथांस्तानवजित्य संख्ये धनंजयः प्रीतमना यशस्वी ।अथात्वरद्भीष्मवधाय जिष्णुर्बलानि राज्ञां समरे निहत्य ॥ ७ ॥

Segmented

षष्टिम् रथान् तान् अवजित्य संख्ये धनंजयः प्रीत-मनाः यशस्वी अथ अत्वरत् भीष्म-वधाय जिष्णुः बलानि राज्ञाम् समरे निहत्य

Analysis

Word Lemma Parse
षष्टिम् षष्टि pos=n,g=f,c=2,n=s
रथान् रथ pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
अवजित्य अवजि pos=vi
संख्ये संख्य pos=n,g=n,c=7,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
प्रीत प्री pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
यशस्वी यशस्विन् pos=a,g=m,c=1,n=s
अथ अथ pos=i
अत्वरत् त्वर् pos=v,p=3,n=s,l=lan
भीष्म भीष्म pos=n,comp=y
वधाय वध pos=n,g=m,c=4,n=s
जिष्णुः जिष्णु pos=n,g=m,c=1,n=s
बलानि बल pos=n,g=n,c=2,n=p
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
समरे समर pos=n,g=n,c=7,n=s
निहत्य निहन् pos=vi