Original

संपीड्यमानस्तु शरौघवृष्ट्या धनंजयस्तान्युधि जातरोषः ।षष्ट्या शरैः संयति तैलधौतैर्जघान तानप्यथ पृष्ठगोपान् ॥ ६ ॥

Segmented

सम्पीडय् तु शर-ओघ-वृष्ट्या धनञ्जयः तान् युधि जात-रोषः षष्ट्या शरैः संयति तैल-धौतैः जघान तान् अपि अथ पृष्ठगोपान्

Analysis

Word Lemma Parse
सम्पीडय् सम्पीडय् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
शर शर pos=n,comp=y
ओघ ओघ pos=n,comp=y
वृष्ट्या वृष्टि pos=n,g=f,c=3,n=s
धनञ्जयः धनंजय pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
युधि युध् pos=n,g=f,c=7,n=s
जात जन् pos=va,comp=y,f=part
रोषः रोष pos=n,g=m,c=1,n=s
षष्ट्या षष्टि pos=n,g=f,c=3,n=s
शरैः शर pos=n,g=m,c=3,n=p
संयति संयत् pos=n,g=f,c=7,n=s
तैल तैल pos=n,comp=y
धौतैः धाव् pos=va,g=m,c=3,n=p,f=part
जघान हन् pos=v,p=3,n=s,l=lit
तान् तद् pos=n,g=m,c=2,n=p
अपि अपि pos=i
अथ अथ pos=i
पृष्ठगोपान् पृष्ठगोप pos=n,g=m,c=2,n=p