Original

तेषां रथानामथ पृष्ठगोपा द्वात्रिंशदन्येऽब्यपतन्त पार्थम् ।तथैव ते संपरिवार्य पार्थं विकृष्य चापानि महारवाणि ।अवीवृषन्बाणमहौघवृष्ट्या यथा गिरिं तोयधरा जलौघैः ॥ ५ ॥

Segmented

तथा एव ते संपरिवार्य पार्थम् विकृष्य चापानि महा-रवानि अवीवृषन् बाण-महा-ओघ-वृष्ट्या यथा गिरिम् तोयधरा जल-ओघैः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p
संपरिवार्य संपरिवारय् pos=vi
पार्थम् पार्थ pos=n,g=m,c=2,n=s
विकृष्य विकृष् pos=vi
चापानि चाप pos=n,g=n,c=2,n=p
महा महत् pos=a,comp=y
रवानि रव pos=n,g=n,c=2,n=p
अवीवृषन् वृष् pos=v,p=3,n=p,l=lun
बाण बाण pos=n,comp=y
महा महत् pos=a,comp=y
ओघ ओघ pos=n,comp=y
वृष्ट्या वृष्टि pos=n,g=f,c=3,n=s
यथा यथा pos=i
गिरिम् गिरि pos=n,g=m,c=2,n=s
तोयधरा तोयधर pos=n,g=m,c=1,n=p
जल जल pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p