Original

महीं गताः पार्थबलाभिभूता विचित्ररूपा युगपद्विनेशुः ।दृष्ट्वा हतांस्तान्युधि राजपुत्रांस्त्रिगर्तराजः प्रययौ क्षणेन ॥ ४ ॥

Segmented

महीम् गताः पार्थ-बल-अभिभूताः विचित्र-रूपाः युगपद् विनेशुः दृष्ट्वा हताम् तान् युधि राज-पुत्रान् त्रिगर्त-राजः प्रययौ क्षणेन

Analysis

Word Lemma Parse
महीम् मही pos=n,g=f,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part
पार्थ पार्थ pos=n,comp=y
बल बल pos=n,comp=y
अभिभूताः अभिभू pos=va,g=m,c=1,n=p,f=part
विचित्र विचित्र pos=a,comp=y
रूपाः रूप pos=n,g=m,c=1,n=p
युगपद् युगपद् pos=i
विनेशुः विनश् pos=v,p=3,n=p,l=lit
दृष्ट्वा दृश् pos=vi
हताम् हन् pos=va,g=m,c=2,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
युधि युध् pos=n,g=f,c=7,n=s
राज राजन् pos=n,comp=y
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
त्रिगर्त त्रिगर्त pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
क्षणेन क्षण pos=n,g=m,c=3,n=s