Original

आश्चर्यभूतं सुमहत्त्वदीया दृष्ट्वैव तद्भारत संप्रहृष्टाः ।सर्वे विनेदुः सहिताः समन्तात्पुपूजिरे तव पुत्रं ससैन्याः ॥ ३७ ॥

Segmented

आश्चर्य-भूतम् सु महत् त्वदीया दृष्ट्वा एव तद् भारत सम्प्रहृष्टाः सर्वे विनेदुः सहिताः समन्तात् पुपूजिरे तव पुत्रम् स सैन्याः

Analysis

Word Lemma Parse
आश्चर्य आश्चर्य pos=n,comp=y
भूतम् भू pos=va,g=n,c=2,n=s,f=part
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
त्वदीया त्वदीय pos=a,g=m,c=1,n=p
दृष्ट्वा दृश् pos=vi
एव एव pos=i
तद् तद् pos=n,g=n,c=2,n=s
भारत भारत pos=n,g=m,c=8,n=s
सम्प्रहृष्टाः सम्प्रहृष् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
विनेदुः विनद् pos=v,p=3,n=p,l=lit
सहिताः सहित pos=a,g=m,c=1,n=p
समन्तात् समन्तात् pos=i
पुपूजिरे पूजय् pos=v,p=3,n=p,l=lit
तव त्वद् pos=n,g=,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
pos=i
सैन्याः सैन्य pos=n,g=m,c=1,n=p