Original

अमूढचेतास्त्वथ चित्रसेनो महागदामापतन्तीं निरीक्ष्य ।रथं समुत्सृज्य पदातिराजौ प्रगृह्य खड्गं विमलं च चर्म ।अवप्लुतः सिंह इवाचलाग्राज्जगाम चान्यं भुवि भूमिदेशम् ॥ ३५ ॥

Segmented

अमूढ-चेताः तु अथ चित्रसेनो महा-गदाम् आपतन्तीम् निरीक्ष्य रथम् समुत्सृज्य पदातिः आजौ प्रगृह्य खड्गम् विमलम् च चर्म अवप्लुतः सिंह इव अचल-अग्रात् जगाम च अन्यम् भुवि भूमि-देशम्

Analysis

Word Lemma Parse
अमूढ अमूढ pos=a,comp=y
चेताः चेतस् pos=n,g=m,c=1,n=s
तु तु pos=i
अथ अथ pos=i
चित्रसेनो चित्रसेन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
गदाम् गदा pos=n,g=f,c=2,n=s
आपतन्तीम् आपत् pos=va,g=f,c=2,n=s,f=part
निरीक्ष्य निरीक्ष् pos=vi
रथम् रथ pos=n,g=m,c=2,n=s
समुत्सृज्य समुत्सृज् pos=vi
पदातिः पदाति pos=n,g=m,c=1,n=s
आजौ आजि pos=n,g=m,c=7,n=s
प्रगृह्य प्रग्रह् pos=vi
खड्गम् खड्ग pos=n,g=m,c=2,n=s
विमलम् विमल pos=a,g=m,c=2,n=s
pos=i
चर्म चर्मन् pos=n,g=n,c=2,n=s
अवप्लुतः अवप्लु pos=va,g=m,c=1,n=s,f=part
सिंह सिंह pos=n,g=m,c=1,n=s
इव इव pos=i
अचल अचल pos=n,comp=y
अग्रात् अग्र pos=n,g=n,c=5,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
भुवि भू pos=n,g=f,c=7,n=s
भूमि भूमि pos=n,comp=y
देशम् देश pos=n,g=m,c=2,n=s