Original

विहाय सर्वे तव पुत्रमुग्रं पातं गदायाः परिहर्तुकामाः ।अपक्रान्तास्तुमुले संविमर्दे सुदारुणे भारत मोहनीये ॥ ३४ ॥

Segmented

विहाय सर्वे तव पुत्रम् उग्रम् पातम् गदायाः परिहर्तु-कामाः अपक्रान्ताः तुमुले संविमर्दे सु दारुणे भारत मोहनीये

Analysis

Word Lemma Parse
विहाय विहा pos=vi
सर्वे सर्व pos=n,g=m,c=1,n=p
तव त्वद् pos=n,g=,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
उग्रम् उग्र pos=a,g=m,c=2,n=s
पातम् पात pos=n,g=m,c=2,n=s
गदायाः गदा pos=n,g=f,c=6,n=s
परिहर्तु परिहर्तु pos=n,comp=y
कामाः काम pos=n,g=m,c=1,n=p
अपक्रान्ताः अपक्रम् pos=va,g=m,c=1,n=p,f=part
तुमुले तुमुल pos=a,g=m,c=7,n=s
संविमर्दे संविमर्द pos=n,g=m,c=7,n=s
सु सु pos=i
दारुणे दारुण pos=a,g=m,c=7,n=s
भारत भारत pos=n,g=m,c=8,n=s
मोहनीये मोहय् pos=va,g=m,c=7,n=s,f=krtya