Original

भीमोऽप्यथैनं सहसा विनद्य प्रत्युद्ययौ गदया तर्जमानः ।समुद्यतां तां यमदण्डकल्पां दृष्ट्वा गदां ते कुरवः समन्तात् ॥ ३३ ॥

Segmented

भीमो अपि अथ एनम् सहसा विनद्य प्रत्युद्ययौ गदया तर्जमानः समुद्यताम् ताम् यम-दण्ड-कल्पाम् दृष्ट्वा गदाम् ते कुरवः समन्तात्

Analysis

Word Lemma Parse
भीमो भीम pos=n,g=m,c=1,n=s
अपि अपि pos=i
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
विनद्य विनद् pos=vi
प्रत्युद्ययौ प्रत्युद्या pos=v,p=3,n=s,l=lit
गदया गदा pos=n,g=f,c=3,n=s
तर्जमानः तर्ज् pos=va,g=m,c=1,n=s,f=part
समुद्यताम् समुद्यम् pos=va,g=f,c=2,n=s,f=part
ताम् तद् pos=n,g=f,c=2,n=s
यम यम pos=n,comp=y
दण्ड दण्ड pos=n,comp=y
कल्पाम् कल्प pos=a,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
गदाम् गदा pos=n,g=f,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
कुरवः कुरु pos=n,g=m,c=1,n=p
समन्तात् समन्तात् pos=i