Original

ततोऽभिवीक्ष्याप्रतिमप्रभावस्तवात्मजस्त्वरमाणो रथेन ।अभ्याययौ भीमसेनं निहन्तुं समुद्यतास्त्रः सुरराजकल्पः ॥ ३२ ॥

Segmented

ततो अभिवीक्ष्य अप्रतिम-प्रभावः ते आत्मजः त्वरमाणः रथेन अभ्याययौ भीमसेनम् निहन्तुम् समुद्यम्-अस्त्रः सुरराज-कल्पः

Analysis

Word Lemma Parse
ततो ततस् pos=i
अभिवीक्ष्य अभिवीक्ष् pos=vi
अप्रतिम अप्रतिम pos=a,comp=y
प्रभावः प्रभाव pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
आत्मजः आत्मज pos=n,g=m,c=1,n=s
त्वरमाणः त्वर् pos=va,g=m,c=1,n=s,f=part
रथेन रथ pos=n,g=m,c=3,n=s
अभ्याययौ अभ्याया pos=v,p=3,n=s,l=lit
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
निहन्तुम् निहन् pos=vi
समुद्यम् समुद्यम् pos=va,comp=y,f=part
अस्त्रः अस्त्र pos=n,g=m,c=1,n=s
सुरराज सुरराज pos=n,comp=y
कल्पः कल्प pos=a,g=m,c=1,n=s