Original

अचिन्तयित्वा स शरांस्तरस्वी वृकोदरः क्रोधपरीतचेताः ।जघान वाहान्समरे समस्तानारट्टजान्सिन्धुराजस्य संख्ये ॥ ३१ ॥

Segmented

अचिन्तयित्वा स शरान् तरस्वी वृकोदरः क्रोध-परीत-चेताः जघान वाहान् समरे समस्तान् आरट्ट-जाम् सिन्धुराजस्य संख्ये

Analysis

Word Lemma Parse
अचिन्तयित्वा अचिन्तयित्वा pos=i
तद् pos=n,g=m,c=1,n=s
शरान् शर pos=n,g=m,c=2,n=p
तरस्वी तरस्विन् pos=a,g=m,c=1,n=s
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
परीत परी pos=va,comp=y,f=part
चेताः चेतस् pos=n,g=m,c=1,n=s
जघान हन् pos=v,p=3,n=s,l=lit
वाहान् वाह pos=n,g=m,c=2,n=p
समरे समर pos=n,g=n,c=7,n=s
समस्तान् समस्त pos=a,g=m,c=2,n=p
आरट्ट आरट्ट pos=n,comp=y
जाम् pos=a,g=m,c=2,n=p
सिन्धुराजस्य सिन्धुराज pos=n,g=m,c=6,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s