Original

तमापतन्तं महता जवेन जयद्रथः सगदं भीमसेनम् ।विव्याध घोरैर्यमदण्डकल्पैः शितैः शरैः पञ्चशतैः समन्तात् ॥ ३० ॥

Segmented

तम् आपतन्तम् महता जवेन जयद्रथः स गदम् भीमसेनम् विव्याध घोरैः यम-दण्ड-कल्पैः शितैः शरैः पञ्चशतैः समन्तात्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
महता महत् pos=a,g=m,c=3,n=s
जवेन जव pos=n,g=m,c=3,n=s
जयद्रथः जयद्रथ pos=n,g=m,c=1,n=s
pos=i
गदम् गदा pos=n,g=m,c=2,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
घोरैः घोर pos=a,g=m,c=3,n=p
यम यम pos=n,comp=y
दण्ड दण्ड pos=n,comp=y
कल्पैः कल्प pos=a,g=m,c=3,n=p
शितैः शा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
पञ्चशतैः पञ्चशत pos=a,g=m,c=3,n=p
समन्तात् समन्तात् pos=i