Original

निपेतुराजौ रुधिरप्रदिग्धास्ते ताडिताः शक्रसुतेन राजन् ।विभिन्नगात्राः पतितोत्तमाङ्गा गतासवश्छिन्नतनुत्रकायाः ॥ ३ ॥

Segmented

निपेतुः आजौ रुधिर-प्रदिग्धाः ते ताडिताः शक्रसुतेन राजन् विभिद्-गात्राः पतित-उत्तमाङ्गाः गतासवः छिन्न-तनुत्र-कायाः

Analysis

Word Lemma Parse
निपेतुः निपत् pos=v,p=3,n=p,l=lit
आजौ आजि pos=n,g=m,c=7,n=s
रुधिर रुधिर pos=n,comp=y
प्रदिग्धाः प्रदिह् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
ताडिताः ताडय् pos=va,g=m,c=1,n=p,f=part
शक्रसुतेन शक्रसुत pos=n,g=m,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
विभिद् विभिद् pos=va,comp=y,f=part
गात्राः गात्र pos=n,g=m,c=1,n=p
पतित पत् pos=va,comp=y,f=part
उत्तमाङ्गाः उत्तमाङ्ग pos=n,g=m,c=1,n=p
गतासवः गतासु pos=a,g=m,c=1,n=p
छिन्न छिद् pos=va,comp=y,f=part
तनुत्र तनुत्र pos=n,comp=y
कायाः काय pos=n,g=m,c=1,n=p