Original

ततः समुत्सृज्य धनुः सबाणं युधिष्ठिरं वीक्ष्य भयाभिभूतम् ।गदां प्रगृह्याभिपपात संख्ये जयद्रथं भीमसेनः पदातिः ॥ २९ ॥

Segmented

ततः समुत्सृज्य धनुः स बाणम् युधिष्ठिरम् वीक्ष्य भय-अभिभूतम् गदाम् प्रगृह्य अभिपपात संख्ये जयद्रथम् भीमसेनः पदातिः

Analysis

Word Lemma Parse
ततः ततस् pos=i
समुत्सृज्य समुत्सृज् pos=vi
धनुः धनुस् pos=n,g=n,c=2,n=s
pos=i
बाणम् बाण pos=n,g=n,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
वीक्ष्य वीक्ष् pos=vi
भय भय pos=n,comp=y
अभिभूतम् अभिभू pos=va,g=m,c=2,n=s,f=part
गदाम् गदा pos=n,g=f,c=2,n=s
प्रगृह्य प्रग्रह् pos=vi
अभिपपात अभिपत् pos=v,p=3,n=s,l=lit
संख्ये संख्य pos=n,g=n,c=7,n=s
जयद्रथम् जयद्रथ pos=n,g=m,c=2,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
पदातिः पदाति pos=n,g=m,c=1,n=s