Original

भीष्मस्तु राजन्समरे महात्मा धनुः सुचित्रं ध्वजमेव चापि ।छित्त्वानदत्पाण्डुसुतस्य वीरो युधिष्ठिरस्याजमीढस्य राज्ञः ॥ २८ ॥

Segmented

भीष्मः तु राजन् समरे महात्मा धनुः सु चित्रम् ध्वजम् एव च अपि छित्त्वा अनदत् पाण्डु-सुतस्य वीरो युधिष्ठिरस्य अजमीढस्य राज्ञः

Analysis

Word Lemma Parse
भीष्मः भीष्म pos=n,g=m,c=1,n=s
तु तु pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
समरे समर pos=n,g=n,c=7,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
सु सु pos=i
चित्रम् चित्र pos=a,g=n,c=2,n=s
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
अपि अपि pos=i
छित्त्वा छिद् pos=vi
अनदत् नद् pos=v,p=3,n=s,l=lan
पाण्डु पाण्डु pos=n,comp=y
सुतस्य सुत pos=n,g=m,c=6,n=s
वीरो वीर pos=n,g=m,c=1,n=s
युधिष्ठिरस्य युधिष्ठिर pos=n,g=m,c=6,n=s
अजमीढस्य अजमीढ pos=n,g=m,c=6,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s