Original

तस्थौ च तत्रैव महाधनुष्माञ्शरैस्तदस्त्रं प्रतिबाधमानः ।अथाददे वारुणमन्यदस्त्रं शिखण्ड्यथोग्रं प्रतिघाताय तस्य ।तदस्त्रमस्त्रेण विदार्यमाणं खस्थाः सुरा ददृशुः पार्थिवाश्च ॥ २७ ॥

Segmented

तस्थौ च तत्र एव महा-धनुष्मत् शरैः तत् अस्त्रम् प्रतिबाधमानः अथ आददे वारुणम् अन्यद् अस्त्रम् शिखण्डी अथ उग्रम् प्रतिघाताय तस्य तद् अस्त्रम् अस्त्रेण विदार्यमाणम् ख-स्थाः सुरा ददृशुः पार्थिवाः च

Analysis

Word Lemma Parse
तस्थौ स्था pos=v,p=3,n=s,l=lit
pos=i
तत्र तत्र pos=i
एव एव pos=i
महा महत् pos=a,comp=y
धनुष्मत् धनुष्मत् pos=a,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
तत् तद् pos=n,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
प्रतिबाधमानः प्रतिबाध् pos=va,g=m,c=1,n=s,f=part
अथ अथ pos=i
आददे आदा pos=v,p=3,n=s,l=lit
वारुणम् वारुण pos=a,g=n,c=2,n=s
अन्यद् अन्य pos=n,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
अथ अथ pos=i
उग्रम् उग्र pos=a,g=n,c=2,n=s
प्रतिघाताय प्रतिघात pos=n,g=m,c=4,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
विदार्यमाणम् विदारय् pos=va,g=n,c=2,n=s,f=part
pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
सुरा सुर pos=n,g=m,c=1,n=p
ददृशुः दृश् pos=v,p=3,n=p,l=lit
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
pos=i