Original

स चापि दृष्ट्वा समुदीर्यमाणमस्त्रं युगान्ताग्निसमप्रभावम् ।नासौ व्यमुह्यद्द्रुपदस्य पुत्रो राजन्महेन्द्रप्रतिमप्रभावः ॥ २६ ॥

Segmented

स च अपि दृष्ट्वा समुदीर्यमाणम् अस्त्रम् युग-अन्त-अग्नि-सम-प्रभावम् न असौ व्यमुह्यद् द्रुपदस्य पुत्रो राजन् महा-इन्द्र-प्रतिम-प्रभावः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
दृष्ट्वा दृश् pos=vi
समुदीर्यमाणम् समुदीर् pos=va,g=n,c=2,n=s,f=part
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
युग युग pos=n,comp=y
अन्त अन्त pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
सम सम pos=n,comp=y
प्रभावम् प्रभाव pos=n,g=n,c=2,n=s
pos=i
असौ अदस् pos=n,g=m,c=1,n=s
व्यमुह्यद् विमुह् pos=v,p=3,n=s,l=lan
द्रुपदस्य द्रुपद pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
प्रतिम प्रतिम pos=a,comp=y
प्रभावः प्रभाव pos=n,g=m,c=1,n=s