Original

तमापतन्तं महता जवेन शिखण्डिनं भीष्ममभिद्रवन्तम् ।आवारयामास हि शल्य एनं शस्त्रेण घोरेण सुदुर्जयेन ॥ २५ ॥

Segmented

तम् आपतन्तम् महता जवेन शिखण्डिनम् भीष्मम् अभिद्रवन्तम् आवारयामास हि शल्य एनम् शस्त्रेण घोरेण सु दुर्जयेन

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
महता महत् pos=a,g=m,c=3,n=s
जवेन जव pos=n,g=m,c=3,n=s
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
अभिद्रवन्तम् अभिद्रु pos=va,g=m,c=2,n=s,f=part
आवारयामास आवारय् pos=v,p=3,n=s,l=lit
हि हि pos=i
शल्य शल्य pos=n,g=m,c=1,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
शस्त्रेण शस्त्र pos=n,g=n,c=3,n=s
घोरेण घोर pos=a,g=n,c=3,n=s
सु सु pos=i
दुर्जयेन दुर्जय pos=a,g=n,c=3,n=s