Original

स धर्मराजस्य वचो निशम्य रूक्षाक्षरं विप्रलापानुबद्धम् ।प्रत्यादेशं मन्यमानो महात्मा प्रतत्वरे भीष्मवधाय राजन् ॥ २४ ॥

Segmented

स धर्मराजस्य वचो निशम्य रूक्ष-अक्षरम् विप्रलाप-अनुबद्धम् प्रत्यादेशम् मन्यमानो महात्मा प्रतत्वरे भीष्म-वधाय राजन्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
वचो वचस् pos=n,g=n,c=2,n=s
निशम्य निशामय् pos=vi
रूक्ष रूक्ष pos=a,comp=y
अक्षरम् अक्षर pos=n,g=n,c=2,n=s
विप्रलाप विप्रलाप pos=n,comp=y
अनुबद्धम् अनुबन्ध् pos=va,g=n,c=2,n=s,f=part
प्रत्यादेशम् प्रत्यादेश pos=n,g=m,c=2,n=s
मन्यमानो मन् pos=va,g=m,c=1,n=s,f=part
महात्मा महात्मन् pos=a,g=m,c=1,n=s
प्रतत्वरे प्रत्वर् pos=v,p=3,n=s,l=lit
भीष्म भीष्म pos=n,comp=y
वधाय वध pos=n,g=m,c=4,n=s
राजन् राजन् pos=n,g=m,c=8,n=s