Original

आज्ञायमानेऽपि धनंजयेन महाहवे संप्रसक्ते नृवीर ।कथं हि भीष्मात्प्रथितः पृथिव्यां भयं त्वमद्य प्रकरोषि वीर ॥ २३ ॥

Segmented

आज्ञायमाने ऽपि धनंजयेन महा-आहवे सम्प्रसक्ते नृ-वीर कथम् हि भीष्मात् प्रथितः पृथिव्याम् भयम् त्वम् अद्य प्रकरोषि वीर

Analysis

Word Lemma Parse
आज्ञायमाने आज्ञा pos=va,g=m,c=7,n=s,f=part
ऽपि अपि pos=i
धनंजयेन धनंजय pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
सम्प्रसक्ते सम्प्रसञ्ज् pos=va,g=m,c=7,n=s,f=part
नृ नृ pos=n,comp=y
वीर वीर pos=n,g=m,c=8,n=s
कथम् कथम् pos=i
हि हि pos=i
भीष्मात् भीष्म pos=n,g=m,c=5,n=s
प्रथितः प्रथ् pos=va,g=m,c=1,n=s,f=part
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
भयम् भय pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अद्य अद्य pos=i
प्रकरोषि प्रकृ pos=v,p=2,n=s,l=lat
वीर वीर pos=n,g=m,c=8,n=s