Original

दृष्ट्वा हि भीष्मं तमनन्तवीर्यं भग्नं च सैन्यं द्रवमाणमेवम् ।भीतोऽसि नूनं द्रुपदस्य पुत्र तथा हि ते मुखवर्णोऽप्रहृष्टः ॥ २२ ॥

Segmented

दृष्ट्वा हि भीष्मम् तम् अनन्त-वीर्यम् भग्नम् च सैन्यम् द्रवमाणम् एवम् भीतो ऽसि नूनम् द्रुपदस्य पुत्र तथा हि ते मुख-वर्णः ऽप्रहृष्टः

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
हि हि pos=i
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
अनन्त अनन्त pos=a,comp=y
वीर्यम् वीर्य pos=n,g=m,c=2,n=s
भग्नम् भञ्ज् pos=va,g=n,c=2,n=s,f=part
pos=i
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
द्रवमाणम् द्रु pos=va,g=n,c=2,n=s,f=part
एवम् एवम् pos=i
भीतो भी pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
नूनम् नूनम् pos=i
द्रुपदस्य द्रुपद pos=n,g=m,c=6,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
तथा तथा pos=i
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
मुख मुख pos=n,comp=y
वर्णः वर्ण pos=n,g=m,c=1,n=s
ऽप्रहृष्टः अप्रहृष्ट pos=a,g=m,c=1,n=s