Original

निकृत्तचापः समरानपेक्षः पराजितः शांतनवेन राज्ञा ।विहाय बन्धूनथ सोदरांश्च क्व यास्यसे नानुरूपं तवेदम् ॥ २१ ॥

Segmented

निकृत्त-चापः समर-अनपेक्षः पराजितः शांतनवेन राज्ञा विहाय बन्धून् अथ सोदरान् च क्व यास्यसे न अनुरूपम् ते इदम्

Analysis

Word Lemma Parse
निकृत्त निकृत् pos=va,comp=y,f=part
चापः चाप pos=n,g=m,c=1,n=s
समर समर pos=n,comp=y
अनपेक्षः अनपेक्ष pos=a,g=m,c=1,n=s
पराजितः पराजि pos=va,g=m,c=1,n=s,f=part
शांतनवेन शांतनव pos=n,g=m,c=3,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
विहाय विहा pos=vi
बन्धून् बन्धु pos=n,g=m,c=2,n=p
अथ अथ pos=i
सोदरान् सोदर pos=n,g=m,c=2,n=p
pos=i
क्व क्व pos=i
यास्यसे या pos=v,p=2,n=s,l=lrt
pos=i
अनुरूपम् अनुरूप pos=a,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
इदम् इदम् pos=n,g=n,c=1,n=s