Original

प्रेक्षस्व भीष्मं युधि भीमवेगं सर्वांस्तपन्तं मम सैन्यसंघान् ।शरौघजालैरतितिग्मतेजैः कालं यथा मृत्युकृतं क्षणेन ॥ २० ॥

Segmented

प्रेक्षस्व भीष्मम् युधि भीम-वेगम् सर्वान् तपन्तम् मम सैन्य-सङ्घान् शर-ओघ-जालैः अति तिग्म-तेजैः कालम् यथा मृत्यु-कृतम् क्षणेन

Analysis

Word Lemma Parse
प्रेक्षस्व प्रेक्ष् pos=v,p=2,n=s,l=lot
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
युधि युध् pos=n,g=f,c=7,n=s
भीम भीम pos=a,comp=y
वेगम् वेग pos=n,g=m,c=2,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
तपन्तम् तप् pos=va,g=m,c=2,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
सैन्य सैन्य pos=n,comp=y
सङ्घान् संघ pos=n,g=m,c=2,n=p
शर शर pos=n,comp=y
ओघ ओघ pos=n,comp=y
जालैः जाल pos=n,g=n,c=3,n=p
अति अति pos=i
तिग्म तिग्म pos=a,comp=y
तेजैः तेज pos=n,g=n,c=3,n=p
कालम् काल pos=n,g=m,c=2,n=s
यथा यथा pos=i
मृत्यु मृत्यु pos=n,comp=y
कृतम् कृत् pos=a,g=m,c=2,n=s
क्षणेन क्षण pos=n,g=m,c=3,n=s