Original

संछिद्य चापानि च तानि राज्ञां तेषां रणे वीर्यवतां क्षणेन ।विव्याध बाणैर्युगपन्महात्मा निःशेषतां तेष्वथ मन्यमानः ॥ २ ॥

Segmented

संछिद्य चापानि च तानि राज्ञाम् तेषाम् रणे वीर्यवताम् क्षणेन विव्याध बाणैः युगपद् महात्मा निःशेष-ताम् तेषु अथ मन्यमानः

Analysis

Word Lemma Parse
संछिद्य संछिद् pos=vi
चापानि चाप pos=n,g=n,c=2,n=p
pos=i
तानि तद् pos=n,g=n,c=2,n=p
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
रणे रण pos=n,g=m,c=7,n=s
वीर्यवताम् वीर्यवत् pos=a,g=m,c=6,n=p
क्षणेन क्षण pos=n,g=m,c=3,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
बाणैः बाण pos=n,g=m,c=3,n=p
युगपद् युगपद् pos=i
महात्मा महात्मन् pos=a,g=m,c=1,n=s
निःशेष निःशेष pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
तेषु तद् pos=n,g=m,c=7,n=p
अथ अथ pos=i
मन्यमानः मन् pos=va,g=m,c=1,n=s,f=part