Original

त्वया न चैनां सफलां करोषि देवव्रतं यन्न निहंसि युद्धे ।मिथ्याप्रतिज्ञो भव मा नृवीर रक्षस्व धर्मं च कुलं यशश्च ॥ १९ ॥

Segmented

त्वया न च एनाम् स फलाम् करोषि देवव्रतम् यत् न निहंसि युद्धे मिथ्या प्रतिज्ञः भव मा नृ-वीर रक्षस्व धर्मम् च कुलम् यशः च

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
pos=i
pos=i
एनाम् एनद् pos=n,g=f,c=2,n=s
pos=i
फलाम् फल pos=n,g=f,c=2,n=s
करोषि कृ pos=v,p=2,n=s,l=lat
देवव्रतम् देवव्रत pos=n,g=m,c=2,n=s
यत् यत् pos=i
pos=i
निहंसि निहन् pos=v,p=2,n=s,l=lat
युद्धे युद्ध pos=n,g=n,c=7,n=s
मिथ्या मिथ्या pos=i
प्रतिज्ञः प्रतिज्ञा pos=n,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
मा मा pos=i
नृ नृ pos=n,comp=y
वीर वीर pos=n,g=m,c=8,n=s
रक्षस्व रक्ष् pos=v,p=2,n=s,l=lot
धर्मम् धर्म pos=n,g=m,c=2,n=s
pos=i
कुलम् कुल pos=n,g=n,c=2,n=s
यशः यशस् pos=n,g=n,c=2,n=s
pos=i