Original

उक्त्वा तथा त्वं पितुरग्रतो मामहं हनिष्यामि महाव्रतं तम् ।भीष्मं शरौघैर्विमलार्कवर्णैः सत्यं वदामीति कृता प्रतिज्ञा ॥ १८ ॥

Segmented

उक्त्वा तथा त्वम् पितुः अग्रतो माम् अहम् हनिष्यामि महा-व्रतम् तम् भीष्मम् शर-ओघैः विमल-अर्क-वर्णैः सत्यम् वदामि इति कृता प्रतिज्ञा

Analysis

Word Lemma Parse
उक्त्वा वच् pos=vi
तथा तथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
अग्रतो अग्रतस् pos=i
माम् मद् pos=n,g=,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
हनिष्यामि हन् pos=v,p=1,n=s,l=lrt
महा महत् pos=a,comp=y
व्रतम् व्रत pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
विमल विमल pos=a,comp=y
अर्क अर्क pos=n,comp=y
वर्णैः वर्ण pos=n,g=m,c=3,n=p
सत्यम् सत्य pos=n,g=n,c=2,n=s
वदामि वद् pos=v,p=1,n=s,l=lat
इति इति pos=i
कृता कृ pos=va,g=f,c=1,n=s,f=part
प्रतिज्ञा प्रतिज्ञा pos=n,g=f,c=1,n=s