Original

छिन्नायुधं शांतनवेन राजा शिखण्डिनं प्रेक्ष्य च जातकोपः ।अजातशत्रुः समरे महात्मा शिखण्डिनं क्रुद्ध उवाच वाक्यम् ॥ १७ ॥

Segmented

छिन्न-आयुधम् शांतनवेन राजा शिखण्डिनम् प्रेक्ष्य च जात-कोपः अजात-शत्रुः समरे महात्मा शिखण्डिनम् क्रुद्ध उवाच वाक्यम्

Analysis

Word Lemma Parse
छिन्न छिद् pos=va,comp=y,f=part
आयुधम् आयुध pos=n,g=m,c=2,n=s
शांतनवेन शांतनव pos=n,g=m,c=3,n=s
राजा राजन् pos=n,g=m,c=1,n=s
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
pos=i
जात जन् pos=va,comp=y,f=part
कोपः कोप pos=n,g=m,c=1,n=s
अजात अजात pos=a,comp=y
शत्रुः शत्रु pos=n,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
क्रुद्ध क्रुध् pos=va,g=m,c=1,n=s,f=part
उवाच वच् pos=v,p=3,n=s,l=lit
वाक्यम् वाक्य pos=n,g=n,c=2,n=s