Original

युधिष्ठिरं भीमसेनं यमौ च पार्थं तथा युधि संजातकोपः ।दुर्योधनः क्रोधविषो महात्मा जघान बाणैरनलप्रकाशैः ॥ १५ ॥

Segmented

युधिष्ठिरम् भीमसेनम् यमौ च पार्थम् तथा युधि संजात-कोपः दुर्योधनः क्रोध-विषः महात्मा जघान बाणैः अनल-प्रकाशैः

Analysis

Word Lemma Parse
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
यमौ यम pos=n,g=m,c=2,n=d
pos=i
पार्थम् पार्थ pos=n,g=m,c=2,n=s
तथा तथा pos=i
युधि युध् pos=n,g=f,c=7,n=s
संजात संजन् pos=va,comp=y,f=part
कोपः कोप pos=n,g=m,c=1,n=s
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
विषः विष pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
जघान हन् pos=v,p=3,n=s,l=lit
बाणैः बाण pos=n,g=m,c=3,n=p
अनल अनल pos=n,comp=y
प्रकाशैः प्रकाश pos=n,g=m,c=3,n=p