Original

तैः संप्रयुक्तः स महारथाग्र्यैर्गङ्गासुतः समरे चित्रयोधी ।न विव्यथे शांतनवो महात्मा समागतैः पाण्डुसुतैः समस्तैः ॥ १३ ॥

Segmented

तैः सम्प्रयुक्तः स महा-रथ-अग्र्यैः गङ्गासुतः समरे चित्र-योधी न विव्यथे शांतनवो महात्मा समागतैः पाण्डु-सुतैः समस्तैः

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
सम्प्रयुक्तः सम्प्रयुज् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथ रथ pos=n,comp=y
अग्र्यैः अग्र्य pos=a,g=m,c=3,n=p
गङ्गासुतः गङ्गासुत pos=n,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
चित्र चित्र pos=a,comp=y
योधी योधिन् pos=a,g=m,c=1,n=s
pos=i
विव्यथे व्यथ् pos=v,p=3,n=s,l=lit
शांतनवो शांतनव pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
समागतैः समागम् pos=va,g=m,c=3,n=p,f=part
पाण्डु पाण्डु pos=n,comp=y
सुतैः सुत pos=n,g=m,c=3,n=p
समस्तैः समस्त pos=a,g=m,c=3,n=p