Original

युधिष्ठिरश्चोग्रबलो महात्मा समाययौ त्वरितो जातकोपः ।मद्राधिपं समभित्यज्य संख्ये स्वभागमाप्तं तमनन्तकीर्तिः ।सार्धं स माद्रीसुतभीमसेनैर्भीष्मं ययौ शांतनवं रणाय ॥ १२ ॥

Segmented

युधिष्ठिरः च उग्र-बलः महात्मा समाययौ त्वरितो जात-कोपः मद्र-अधिपम् समभित्यज्य संख्ये स्व-भागम् आप्तम् तम् अनन्त-कीर्तिः सार्धम् स माद्री-सुत-भीमसेनैः भीष्मम् ययौ शांतनवम् रणाय

Analysis

Word Lemma Parse
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
pos=i
उग्र उग्र pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
समाययौ समाया pos=v,p=3,n=s,l=lit
त्वरितो त्वर् pos=va,g=m,c=1,n=s,f=part
जात जन् pos=va,comp=y,f=part
कोपः कोप pos=n,g=m,c=1,n=s
मद्र मद्र pos=n,comp=y
अधिपम् अधिप pos=n,g=m,c=2,n=s
समभित्यज्य समभित्यज् pos=vi
संख्ये संख्य pos=n,g=n,c=7,n=s
स्व स्व pos=a,comp=y
भागम् भाग pos=n,g=m,c=2,n=s
आप्तम् आप् pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
अनन्त अनन्त pos=a,comp=y
कीर्तिः कीर्ति pos=n,g=m,c=1,n=s
सार्धम् सार्धम् pos=i
तद् pos=n,g=m,c=1,n=s
माद्री माद्री pos=n,comp=y
सुत सुत pos=n,comp=y
भीमसेनैः भीमसेन pos=n,g=m,c=3,n=p
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit
शांतनवम् शांतनव pos=n,g=m,c=2,n=s
रणाय रण pos=n,g=m,c=4,n=s