Original

आवारयिष्णूनभिसंप्रयाय मुहूर्तमायोध्य बलेन वीरः ।उत्सृज्य राजानमनन्तवीर्यो जयद्रथादींश्च नृपान्महौजाः ।ययौ ततो भीमबलो मनस्वी गाङ्गेयमाजौ शरचापपाणिः ॥ ११ ॥

Segmented

आवारयिष्णून् अभिसम्प्रयाय मुहूर्तम् आयोध्य बलेन वीरः उत्सृज्य राजानम् अनन्त-वीर्यः जयद्रथ-आदीन् च नृपान् महा-ओजाः ययौ ततो भीम-बलः मनस्वी गाङ्गेयम् आजौ शर-चाप-पाणिः

Analysis

Word Lemma Parse
आवारयिष्णून् आवारयिष्णु pos=a,g=m,c=2,n=p
अभिसम्प्रयाय अभिसम्प्रया pos=vi
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
आयोध्य आयोधय् pos=vi
बलेन बल pos=n,g=n,c=3,n=s
वीरः वीर pos=n,g=m,c=1,n=s
उत्सृज्य उत्सृज् pos=vi
राजानम् राजन् pos=n,g=m,c=2,n=s
अनन्त अनन्त pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
जयद्रथ जयद्रथ pos=n,comp=y
आदीन् आदि pos=n,g=m,c=2,n=p
pos=i
नृपान् नृप pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
ओजाः ओजस् pos=n,g=m,c=1,n=s
ययौ या pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
भीम भीम pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
मनस्वी मनस्विन् pos=a,g=m,c=1,n=s
गाङ्गेयम् गाङ्गेय pos=n,g=m,c=2,n=s
आजौ आजि pos=n,g=m,c=7,n=s
शर शर pos=n,comp=y
चाप चाप pos=n,comp=y
पाणिः पाणि pos=n,g=m,c=1,n=s