Original

संजय उवाच ।स तुद्यमानस्तु शरैर्धनंजयः पदा हतो नाग इव श्वसन्बली ।बाणेन बाणेन महारथानां चिच्छेद चापानि रणे प्रसह्य ॥ १ ॥

Segmented

संजय उवाच स तुद् तु शरैः धनंजयः पदा हतो नाग इव श्वसन् बली

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
तुद् तुद् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
शरैः शर pos=n,g=m,c=3,n=p
धनंजयः धनंजय pos=n,g=m,c=1,n=s
पदा पद् pos=n,g=m,c=3,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
नाग नाग pos=n,g=m,c=1,n=s
इव इव pos=i
श्वसन् श्वस् pos=va,g=m,c=1,n=s,f=part
बली बलिन् pos=a,g=m,c=1,n=s