Original

क्रुद्धं तु पाण्डवं दृष्ट्वा देवगन्धर्वराक्षसाः ।प्रविव्यथुर्महाराज व्याकुलं चाप्यभूज्जगत् ॥ ९ ॥

Segmented

क्रुद्धम् तु पाण्डवम् दृष्ट्वा देव-गन्धर्व-राक्षसाः प्रविव्यथुः महा-राज व्याकुलम् च अपि अभूत् जगत्

Analysis

Word Lemma Parse
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
देव देव pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
प्रविव्यथुः प्रव्यथ् pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
व्याकुलम् व्याकुल pos=a,g=n,c=1,n=s
pos=i
अपि अपि pos=i
अभूत् भू pos=v,p=3,n=s,l=lun
जगत् जगन्त् pos=n,g=n,c=1,n=s