Original

ततः क्रोधात्प्रजज्वाल धर्मपुत्रो युधिष्ठिरः ।यथा युगान्ते भूतानि धक्ष्यन्निव हुताशनः ॥ ८ ॥

Segmented

ततः क्रोधात् प्रजज्वाल धर्मपुत्रो युधिष्ठिरः यथा युग-अन्ते भूतानि धक्ष्यन्न् इव हुताशनः

Analysis

Word Lemma Parse
ततः ततस् pos=i
क्रोधात् क्रोध pos=n,g=m,c=5,n=s
प्रजज्वाल प्रज्वल् pos=v,p=3,n=s,l=lit
धर्मपुत्रो धर्मपुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
यथा यथा pos=i
युग युग pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
भूतानि भूत pos=n,g=n,c=2,n=p
धक्ष्यन्न् दह् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
हुताशनः हुताशन pos=n,g=m,c=1,n=s