Original

केतुं निपतितं दृष्ट्वा श्रुतायुः स तु पार्थिवः ।पाण्डवं विशिखैस्तीक्ष्णै राजन्विव्याध सप्तभिः ॥ ७ ॥

Segmented

केतुम् निपतितम् दृष्ट्वा श्रुतायुः स तु पार्थिवः पाण्डवम् विशिखैः तीक्ष्णैः राजन् विव्याध सप्तभिः

Analysis

Word Lemma Parse
केतुम् केतु pos=n,g=m,c=2,n=s
निपतितम् निपत् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
श्रुतायुः श्रुतायुस् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
विशिखैः विशिख pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p