Original

ततः प्रवृत्तः सुमहान्संग्रामः शोणितोदकः ।तावकानां च समरे पाण्डवानां च भारत ॥ ५१ ॥

Segmented

ततः प्रवृत्तः सु महान् संग्रामः शोणित-उदकः तावकानाम् च समरे पाण्डवानाम् च भारत

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रवृत्तः प्रवृत् pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
संग्रामः संग्राम pos=n,g=m,c=1,n=s
शोणित शोणित pos=n,comp=y
उदकः उदक pos=n,g=m,c=1,n=s
तावकानाम् तावक pos=a,g=m,c=6,n=p
pos=i
समरे समर pos=n,g=n,c=7,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s