Original

पाण्डवस्तु भृशं विद्धस्तेन राज्ञा महात्मना ।रणे वराहकर्णेन राजानं हृदि विव्यधे ॥ ५ ॥

Segmented

पाण्डवः तु भृशम् विद्धः तेन राज्ञा महात्मना रणे वराहकर्णेन राजानम् हृदि विव्यधे

Analysis

Word Lemma Parse
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
तु तु pos=i
भृशम् भृशम् pos=i
विद्धः व्यध् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
रणे रण pos=n,g=m,c=7,n=s
वराहकर्णेन वराहकर्ण pos=n,g=m,c=3,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
हृदि हृद् pos=n,g=n,c=7,n=s
विव्यधे व्यध् pos=v,p=3,n=s,l=lit