Original

एवं संजल्पतस्तस्य बीभत्सोः शत्रुघातिनः ।श्रुत्वापि परुषं वाक्यं सुशर्मा रथयूथपः ।न चैनमब्रवीत्किंचिच्छुभं वा यदि वाशुभम् ॥ ४८ ॥

Segmented

एवम् संजल्प् तस्य बीभत्सोः शत्रु-घातिनः श्रुत्वा अपि परुषम् वाक्यम् सुशर्मा रथ-यूथपः न च एनम् अब्रवीत् किंचिद् शुभम् वा यदि वा अशुभम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
संजल्प् संजल्प् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
बीभत्सोः बीभत्सु pos=n,g=m,c=6,n=s
शत्रु शत्रु pos=n,comp=y
घातिनः घातिन् pos=a,g=m,c=6,n=s
श्रुत्वा श्रु pos=vi
अपि अपि pos=i
परुषम् परुष pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
सुशर्मा सुशर्मन् pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
यूथपः यूथप pos=n,g=m,c=1,n=s
pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
शुभम् शुभ pos=a,g=n,c=1,n=s
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
अशुभम् अशुभ pos=a,g=n,c=1,n=s