Original

जानामि त्वां युधि श्रेष्ठमत्यन्तं पूर्ववैरिणम् ।पर्यायस्याद्य संप्राप्तं फलं पश्य सुदारुणम् ।अद्य ते दर्शयिष्यामि पूर्वप्रेतान्पितामहान् ॥ ४७ ॥

Segmented

जानामि त्वाम् युधि श्रेष्ठम् अत्यन्तम् पूर्व-वैरिणम् पर्यायस्य अद्य सम्प्राप्तम् फलम् पश्य सु दारुणम् अद्य ते दर्शयिष्यामि पूर्व-प्रेतान् पितामहान्

Analysis

Word Lemma Parse
जानामि ज्ञा pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
युधि युध् pos=n,g=f,c=7,n=s
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
अत्यन्तम् अत्यन्तम् pos=i
पूर्व पूर्व pos=n,comp=y
वैरिणम् वैरिन् pos=a,g=m,c=2,n=s
पर्यायस्य पर्याय pos=n,g=m,c=6,n=s
अद्य अद्य pos=i
सम्प्राप्तम् सम्प्राप् pos=va,g=n,c=2,n=s,f=part
फलम् फल pos=n,g=n,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
सु सु pos=i
दारुणम् दारुण pos=a,g=n,c=2,n=s
अद्य अद्य pos=i
ते त्वद् pos=n,g=,c=4,n=s
दर्शयिष्यामि दर्शय् pos=v,p=1,n=s,l=lrt
पूर्व पूर्व pos=n,comp=y
प्रेतान् प्रे pos=va,g=m,c=2,n=p,f=part
पितामहान् पितामह pos=n,g=m,c=2,n=p