Original

समासाद्य तु कौन्तेयो राज्ञस्तान्भीष्मरक्षिणः ।सुशर्माणमथो राजन्निदं वचनमब्रवीत् ॥ ४६ ॥

Segmented

समासाद्य तु कौन्तेयो राज्ञः तान् भीष्म-रक्षिणः सुशर्माणम् अथो राजन्न् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
समासाद्य समासादय् pos=vi
तु तु pos=i
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
राज्ञः राजन् pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
भीष्म भीष्म pos=n,comp=y
रक्षिणः रक्षिन् pos=a,g=m,c=2,n=p
सुशर्माणम् सुशर्मन् pos=n,g=m,c=2,n=s
अथो अथो pos=i
राजन्न् राजन् pos=n,g=m,c=8,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan