Original

एवमुक्तः स वार्ष्णेयः कौन्तेयेनामितौजसा ।रथं श्वेतहयैर्युक्तं प्रेषयामास संयुगे ॥ ४४ ॥

Segmented

एवम् उक्तः स वार्ष्णेयः कौन्तेयेन अमित-ओजस् रथम् श्वेत-हयैः युक्तम् प्रेषयामास संयुगे

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
वार्ष्णेयः वार्ष्णेय pos=n,g=m,c=1,n=s
कौन्तेयेन कौन्तेय pos=n,g=m,c=3,n=s
अमित अमित pos=a,comp=y
ओजस् ओजस् pos=n,g=m,c=3,n=s
रथम् रथ pos=n,g=m,c=2,n=s
श्वेत श्वेत pos=a,comp=y
हयैः हय pos=n,g=m,c=3,n=p
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
संयुगे संयुग pos=n,g=n,c=7,n=s