Original

चोदयाश्वान्हृषीकेश यत्रैते बहुला रथाः ।एते हि बहवः शूराः कृतास्त्रा युद्धदुर्मदाः ।यथा न हन्युर्नः सेनां तथा माधव चोदय ॥ ४३ ॥

Segmented

चोदय अश्वान् हृषीकेश यत्र एते बहुला रथाः एते हि बहवः शूराः कृतास्त्रा युद्ध-दुर्मदाः यथा न हन्युः नः सेनाम् तथा माधव चोदय

Analysis

Word Lemma Parse
चोदय चोदय् pos=v,p=2,n=s,l=lot
अश्वान् अश्व pos=n,g=m,c=2,n=p
हृषीकेश हृषीकेश pos=n,g=m,c=8,n=s
यत्र यत्र pos=i
एते एतद् pos=n,g=m,c=1,n=p
बहुला बहुल pos=a,g=m,c=1,n=p
रथाः रथ pos=n,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
हि हि pos=i
बहवः बहु pos=a,g=m,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
कृतास्त्रा कृतास्त्र pos=a,g=m,c=1,n=p
युद्ध युद्ध pos=n,comp=y
दुर्मदाः दुर्मद pos=a,g=m,c=1,n=p
यथा यथा pos=i
pos=i
हन्युः हन् pos=v,p=3,n=p,l=vidhilin
नः मद् pos=n,g=,c=6,n=p
सेनाम् सेना pos=n,g=f,c=2,n=s
तथा तथा pos=i
माधव माधव pos=n,g=m,c=8,n=s
चोदय चोदय् pos=v,p=2,n=s,l=lot