Original

प्रयान्तं शीघ्रमुद्वीक्ष्य परित्रातुं सुतांस्तव ।अभिमन्युं समुद्दिश्य बालमेकं महारथम् ।वासुदेवमुवाचेदं कौन्तेयः श्वेतवाहनः ॥ ४२ ॥

Segmented

प्रयान्तम् शीघ्रम् उद्वीक्ष्य परित्रातुम् सुतान् ते अभिमन्युम् समुद्दिश्य बालम् एकम् महा-रथम् वासुदेवम् उवाच इदम् कौन्तेयः श्वेतवाहनः

Analysis

Word Lemma Parse
प्रयान्तम् प्रया pos=va,g=m,c=2,n=s,f=part
शीघ्रम् शीघ्रम् pos=i
उद्वीक्ष्य उद्वीक्ष् pos=vi
परित्रातुम् परित्रा pos=vi
सुतान् सुत pos=n,g=m,c=2,n=p
ते त्वद् pos=n,g=,c=6,n=s
अभिमन्युम् अभिमन्यु pos=n,g=m,c=2,n=s
समुद्दिश्य समुद्दिश् pos=vi
बालम् बाल pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
श्वेतवाहनः श्वेतवाहन pos=n,g=m,c=1,n=s